Declension table of ?parpaṇīya

Deva

MasculineSingularDualPlural
Nominativeparpaṇīyaḥ parpaṇīyau parpaṇīyāḥ
Vocativeparpaṇīya parpaṇīyau parpaṇīyāḥ
Accusativeparpaṇīyam parpaṇīyau parpaṇīyān
Instrumentalparpaṇīyena parpaṇīyābhyām parpaṇīyaiḥ parpaṇīyebhiḥ
Dativeparpaṇīyāya parpaṇīyābhyām parpaṇīyebhyaḥ
Ablativeparpaṇīyāt parpaṇīyābhyām parpaṇīyebhyaḥ
Genitiveparpaṇīyasya parpaṇīyayoḥ parpaṇīyānām
Locativeparpaṇīye parpaṇīyayoḥ parpaṇīyeṣu

Compound parpaṇīya -

Adverb -parpaṇīyam -parpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria