Declension table of ?parpitavat

Deva

NeuterSingularDualPlural
Nominativeparpitavat parpitavantī parpitavatī parpitavanti
Vocativeparpitavat parpitavantī parpitavatī parpitavanti
Accusativeparpitavat parpitavantī parpitavatī parpitavanti
Instrumentalparpitavatā parpitavadbhyām parpitavadbhiḥ
Dativeparpitavate parpitavadbhyām parpitavadbhyaḥ
Ablativeparpitavataḥ parpitavadbhyām parpitavadbhyaḥ
Genitiveparpitavataḥ parpitavatoḥ parpitavatām
Locativeparpitavati parpitavatoḥ parpitavatsu

Adverb -parpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria