Declension table of ?parpyamāṇa

Deva

NeuterSingularDualPlural
Nominativeparpyamāṇam parpyamāṇe parpyamāṇāni
Vocativeparpyamāṇa parpyamāṇe parpyamāṇāni
Accusativeparpyamāṇam parpyamāṇe parpyamāṇāni
Instrumentalparpyamāṇena parpyamāṇābhyām parpyamāṇaiḥ
Dativeparpyamāṇāya parpyamāṇābhyām parpyamāṇebhyaḥ
Ablativeparpyamāṇāt parpyamāṇābhyām parpyamāṇebhyaḥ
Genitiveparpyamāṇasya parpyamāṇayoḥ parpyamāṇānām
Locativeparpyamāṇe parpyamāṇayoḥ parpyamāṇeṣu

Compound parpyamāṇa -

Adverb -parpyamāṇam -parpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria