Declension table of ?parpita

Deva

MasculineSingularDualPlural
Nominativeparpitaḥ parpitau parpitāḥ
Vocativeparpita parpitau parpitāḥ
Accusativeparpitam parpitau parpitān
Instrumentalparpitena parpitābhyām parpitaiḥ parpitebhiḥ
Dativeparpitāya parpitābhyām parpitebhyaḥ
Ablativeparpitāt parpitābhyām parpitebhyaḥ
Genitiveparpitasya parpitayoḥ parpitānām
Locativeparpite parpitayoḥ parpiteṣu

Compound parpita -

Adverb -parpitam -parpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria