Declension table of ?parpitavatī

Deva

FeminineSingularDualPlural
Nominativeparpitavatī parpitavatyau parpitavatyaḥ
Vocativeparpitavati parpitavatyau parpitavatyaḥ
Accusativeparpitavatīm parpitavatyau parpitavatīḥ
Instrumentalparpitavatyā parpitavatībhyām parpitavatībhiḥ
Dativeparpitavatyai parpitavatībhyām parpitavatībhyaḥ
Ablativeparpitavatyāḥ parpitavatībhyām parpitavatībhyaḥ
Genitiveparpitavatyāḥ parpitavatyoḥ parpitavatīnām
Locativeparpitavatyām parpitavatyoḥ parpitavatīṣu

Compound parpitavati - parpitavatī -

Adverb -parpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria