Declension table of ?parpiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeparpiṣyamāṇaḥ parpiṣyamāṇau parpiṣyamāṇāḥ
Vocativeparpiṣyamāṇa parpiṣyamāṇau parpiṣyamāṇāḥ
Accusativeparpiṣyamāṇam parpiṣyamāṇau parpiṣyamāṇān
Instrumentalparpiṣyamāṇena parpiṣyamāṇābhyām parpiṣyamāṇaiḥ parpiṣyamāṇebhiḥ
Dativeparpiṣyamāṇāya parpiṣyamāṇābhyām parpiṣyamāṇebhyaḥ
Ablativeparpiṣyamāṇāt parpiṣyamāṇābhyām parpiṣyamāṇebhyaḥ
Genitiveparpiṣyamāṇasya parpiṣyamāṇayoḥ parpiṣyamāṇānām
Locativeparpiṣyamāṇe parpiṣyamāṇayoḥ parpiṣyamāṇeṣu

Compound parpiṣyamāṇa -

Adverb -parpiṣyamāṇam -parpiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria