Declension table of ?parpiṣyat

Deva

MasculineSingularDualPlural
Nominativeparpiṣyan parpiṣyantau parpiṣyantaḥ
Vocativeparpiṣyan parpiṣyantau parpiṣyantaḥ
Accusativeparpiṣyantam parpiṣyantau parpiṣyataḥ
Instrumentalparpiṣyatā parpiṣyadbhyām parpiṣyadbhiḥ
Dativeparpiṣyate parpiṣyadbhyām parpiṣyadbhyaḥ
Ablativeparpiṣyataḥ parpiṣyadbhyām parpiṣyadbhyaḥ
Genitiveparpiṣyataḥ parpiṣyatoḥ parpiṣyatām
Locativeparpiṣyati parpiṣyatoḥ parpiṣyatsu

Compound parpiṣyat -

Adverb -parpiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria