Conjugation tables of ?pakṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpakṣāmi pakṣāvaḥ pakṣāmaḥ
Secondpakṣasi pakṣathaḥ pakṣatha
Thirdpakṣati pakṣataḥ pakṣanti


MiddleSingularDualPlural
Firstpakṣe pakṣāvahe pakṣāmahe
Secondpakṣase pakṣethe pakṣadhve
Thirdpakṣate pakṣete pakṣante


PassiveSingularDualPlural
Firstpakṣye pakṣyāvahe pakṣyāmahe
Secondpakṣyase pakṣyethe pakṣyadhve
Thirdpakṣyate pakṣyete pakṣyante


Imperfect

ActiveSingularDualPlural
Firstapakṣam apakṣāva apakṣāma
Secondapakṣaḥ apakṣatam apakṣata
Thirdapakṣat apakṣatām apakṣan


MiddleSingularDualPlural
Firstapakṣe apakṣāvahi apakṣāmahi
Secondapakṣathāḥ apakṣethām apakṣadhvam
Thirdapakṣata apakṣetām apakṣanta


PassiveSingularDualPlural
Firstapakṣye apakṣyāvahi apakṣyāmahi
Secondapakṣyathāḥ apakṣyethām apakṣyadhvam
Thirdapakṣyata apakṣyetām apakṣyanta


Optative

ActiveSingularDualPlural
Firstpakṣeyam pakṣeva pakṣema
Secondpakṣeḥ pakṣetam pakṣeta
Thirdpakṣet pakṣetām pakṣeyuḥ


MiddleSingularDualPlural
Firstpakṣeya pakṣevahi pakṣemahi
Secondpakṣethāḥ pakṣeyāthām pakṣedhvam
Thirdpakṣeta pakṣeyātām pakṣeran


PassiveSingularDualPlural
Firstpakṣyeya pakṣyevahi pakṣyemahi
Secondpakṣyethāḥ pakṣyeyāthām pakṣyedhvam
Thirdpakṣyeta pakṣyeyātām pakṣyeran


Imperative

ActiveSingularDualPlural
Firstpakṣāṇi pakṣāva pakṣāma
Secondpakṣa pakṣatam pakṣata
Thirdpakṣatu pakṣatām pakṣantu


MiddleSingularDualPlural
Firstpakṣai pakṣāvahai pakṣāmahai
Secondpakṣasva pakṣethām pakṣadhvam
Thirdpakṣatām pakṣetām pakṣantām


PassiveSingularDualPlural
Firstpakṣyai pakṣyāvahai pakṣyāmahai
Secondpakṣyasva pakṣyethām pakṣyadhvam
Thirdpakṣyatām pakṣyetām pakṣyantām


Future

ActiveSingularDualPlural
Firstpakṣiṣyāmi pakṣiṣyāvaḥ pakṣiṣyāmaḥ
Secondpakṣiṣyasi pakṣiṣyathaḥ pakṣiṣyatha
Thirdpakṣiṣyati pakṣiṣyataḥ pakṣiṣyanti


MiddleSingularDualPlural
Firstpakṣiṣye pakṣiṣyāvahe pakṣiṣyāmahe
Secondpakṣiṣyase pakṣiṣyethe pakṣiṣyadhve
Thirdpakṣiṣyate pakṣiṣyete pakṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpakṣitāsmi pakṣitāsvaḥ pakṣitāsmaḥ
Secondpakṣitāsi pakṣitāsthaḥ pakṣitāstha
Thirdpakṣitā pakṣitārau pakṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapakṣa papakṣiva papakṣima
Secondpapakṣitha papakṣathuḥ papakṣa
Thirdpapakṣa papakṣatuḥ papakṣuḥ


MiddleSingularDualPlural
Firstpapakṣe papakṣivahe papakṣimahe
Secondpapakṣiṣe papakṣāthe papakṣidhve
Thirdpapakṣe papakṣāte papakṣire


Benedictive

ActiveSingularDualPlural
Firstpakṣyāsam pakṣyāsva pakṣyāsma
Secondpakṣyāḥ pakṣyāstam pakṣyāsta
Thirdpakṣyāt pakṣyāstām pakṣyāsuḥ

Participles

Past Passive Participle
pakṣita m. n. pakṣitā f.

Past Active Participle
pakṣitavat m. n. pakṣitavatī f.

Present Active Participle
pakṣat m. n. pakṣantī f.

Present Middle Participle
pakṣamāṇa m. n. pakṣamāṇā f.

Present Passive Participle
pakṣyamāṇa m. n. pakṣyamāṇā f.

Future Active Participle
pakṣiṣyat m. n. pakṣiṣyantī f.

Future Middle Participle
pakṣiṣyamāṇa m. n. pakṣiṣyamāṇā f.

Future Passive Participle
pakṣitavya m. n. pakṣitavyā f.

Future Passive Participle
pakṣya m. n. pakṣyā f.

Future Passive Participle
pakṣaṇīya m. n. pakṣaṇīyā f.

Perfect Active Participle
papakṣvas m. n. papakṣuṣī f.

Perfect Middle Participle
papakṣāṇa m. n. papakṣāṇā f.

Indeclinable forms

Infinitive
pakṣitum

Absolutive
pakṣitvā

Absolutive
-pakṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria