Declension table of ?papakṣuṣī

Deva

FeminineSingularDualPlural
Nominativepapakṣuṣī papakṣuṣyau papakṣuṣyaḥ
Vocativepapakṣuṣi papakṣuṣyau papakṣuṣyaḥ
Accusativepapakṣuṣīm papakṣuṣyau papakṣuṣīḥ
Instrumentalpapakṣuṣyā papakṣuṣībhyām papakṣuṣībhiḥ
Dativepapakṣuṣyai papakṣuṣībhyām papakṣuṣībhyaḥ
Ablativepapakṣuṣyāḥ papakṣuṣībhyām papakṣuṣībhyaḥ
Genitivepapakṣuṣyāḥ papakṣuṣyoḥ papakṣuṣīṇām
Locativepapakṣuṣyām papakṣuṣyoḥ papakṣuṣīṣu

Compound papakṣuṣi - papakṣuṣī -

Adverb -papakṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria