तिङन्तावली ?पक्ष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपक्षति पक्षतः पक्षन्ति
मध्यमपक्षसि पक्षथः पक्षथ
उत्तमपक्षामि पक्षावः पक्षामः


आत्मनेपदेएकद्विबहु
प्रथमपक्षते पक्षेते पक्षन्ते
मध्यमपक्षसे पक्षेथे पक्षध्वे
उत्तमपक्षे पक्षावहे पक्षामहे


कर्मणिएकद्विबहु
प्रथमपक्ष्यते पक्ष्येते पक्ष्यन्ते
मध्यमपक्ष्यसे पक्ष्येथे पक्ष्यध्वे
उत्तमपक्ष्ये पक्ष्यावहे पक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपक्षत् अपक्षताम् अपक्षन्
मध्यमअपक्षः अपक्षतम् अपक्षत
उत्तमअपक्षम् अपक्षाव अपक्षाम


आत्मनेपदेएकद्विबहु
प्रथमअपक्षत अपक्षेताम् अपक्षन्त
मध्यमअपक्षथाः अपक्षेथाम् अपक्षध्वम्
उत्तमअपक्षे अपक्षावहि अपक्षामहि


कर्मणिएकद्विबहु
प्रथमअपक्ष्यत अपक्ष्येताम् अपक्ष्यन्त
मध्यमअपक्ष्यथाः अपक्ष्येथाम् अपक्ष्यध्वम्
उत्तमअपक्ष्ये अपक्ष्यावहि अपक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपक्षेत् पक्षेताम् पक्षेयुः
मध्यमपक्षेः पक्षेतम् पक्षेत
उत्तमपक्षेयम् पक्षेव पक्षेम


आत्मनेपदेएकद्विबहु
प्रथमपक्षेत पक्षेयाताम् पक्षेरन्
मध्यमपक्षेथाः पक्षेयाथाम् पक्षेध्वम्
उत्तमपक्षेय पक्षेवहि पक्षेमहि


कर्मणिएकद्विबहु
प्रथमपक्ष्येत पक्ष्येयाताम् पक्ष्येरन्
मध्यमपक्ष्येथाः पक्ष्येयाथाम् पक्ष्येध्वम्
उत्तमपक्ष्येय पक्ष्येवहि पक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपक्षतु पक्षताम् पक्षन्तु
मध्यमपक्ष पक्षतम् पक्षत
उत्तमपक्षाणि पक्षाव पक्षाम


आत्मनेपदेएकद्विबहु
प्रथमपक्षताम् पक्षेताम् पक्षन्ताम्
मध्यमपक्षस्व पक्षेथाम् पक्षध्वम्
उत्तमपक्षै पक्षावहै पक्षामहै


कर्मणिएकद्विबहु
प्रथमपक्ष्यताम् पक्ष्येताम् पक्ष्यन्ताम्
मध्यमपक्ष्यस्व पक्ष्येथाम् पक्ष्यध्वम्
उत्तमपक्ष्यै पक्ष्यावहै पक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपक्षिष्यति पक्षिष्यतः पक्षिष्यन्ति
मध्यमपक्षिष्यसि पक्षिष्यथः पक्षिष्यथ
उत्तमपक्षिष्यामि पक्षिष्यावः पक्षिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपक्षिष्यते पक्षिष्येते पक्षिष्यन्ते
मध्यमपक्षिष्यसे पक्षिष्येथे पक्षिष्यध्वे
उत्तमपक्षिष्ये पक्षिष्यावहे पक्षिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपक्षिता पक्षितारौ पक्षितारः
मध्यमपक्षितासि पक्षितास्थः पक्षितास्थ
उत्तमपक्षितास्मि पक्षितास्वः पक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपपक्ष पपक्षतुः पपक्षुः
मध्यमपपक्षिथ पपक्षथुः पपक्ष
उत्तमपपक्ष पपक्षिव पपक्षिम


आत्मनेपदेएकद्विबहु
प्रथमपपक्षे पपक्षाते पपक्षिरे
मध्यमपपक्षिषे पपक्षाथे पपक्षिध्वे
उत्तमपपक्षे पपक्षिवहे पपक्षिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपक्ष्यात् पक्ष्यास्ताम् पक्ष्यासुः
मध्यमपक्ष्याः पक्ष्यास्तम् पक्ष्यास्त
उत्तमपक्ष्यासम् पक्ष्यास्व पक्ष्यास्म

कृदन्त

क्त
पक्षित m. n. पक्षिता f.

क्तवतु
पक्षितवत् m. n. पक्षितवती f.

शतृ
पक्षत् m. n. पक्षन्ती f.

शानच्
पक्षमाण m. n. पक्षमाणा f.

शानच् कर्मणि
पक्ष्यमाण m. n. पक्ष्यमाणा f.

लुडादेश पर
पक्षिष्यत् m. n. पक्षिष्यन्ती f.

लुडादेश आत्म
पक्षिष्यमाण m. n. पक्षिष्यमाणा f.

तव्य
पक्षितव्य m. n. पक्षितव्या f.

यत्
पक्ष्य m. n. पक्ष्या f.

अनीयर्
पक्षणीय m. n. पक्षणीया f.

लिडादेश पर
पपक्ष्वस् m. n. पपक्षुषी f.

लिडादेश आत्म
पपक्षाण m. n. पपक्षाणा f.

अव्यय

तुमुन्
पक्षितुम्

क्त्वा
पक्षित्वा

ल्यप्
॰पक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria