Declension table of ?pakṣiṣyat

Deva

MasculineSingularDualPlural
Nominativepakṣiṣyan pakṣiṣyantau pakṣiṣyantaḥ
Vocativepakṣiṣyan pakṣiṣyantau pakṣiṣyantaḥ
Accusativepakṣiṣyantam pakṣiṣyantau pakṣiṣyataḥ
Instrumentalpakṣiṣyatā pakṣiṣyadbhyām pakṣiṣyadbhiḥ
Dativepakṣiṣyate pakṣiṣyadbhyām pakṣiṣyadbhyaḥ
Ablativepakṣiṣyataḥ pakṣiṣyadbhyām pakṣiṣyadbhyaḥ
Genitivepakṣiṣyataḥ pakṣiṣyatoḥ pakṣiṣyatām
Locativepakṣiṣyati pakṣiṣyatoḥ pakṣiṣyatsu

Compound pakṣiṣyat -

Adverb -pakṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria