Declension table of ?papakṣvas

Deva

NeuterSingularDualPlural
Nominativepapakṣvat papakṣuṣī papakṣvāṃsi
Vocativepapakṣvat papakṣuṣī papakṣvāṃsi
Accusativepapakṣvat papakṣuṣī papakṣvāṃsi
Instrumentalpapakṣuṣā papakṣvadbhyām papakṣvadbhiḥ
Dativepapakṣuṣe papakṣvadbhyām papakṣvadbhyaḥ
Ablativepapakṣuṣaḥ papakṣvadbhyām papakṣvadbhyaḥ
Genitivepapakṣuṣaḥ papakṣuṣoḥ papakṣuṣām
Locativepapakṣuṣi papakṣuṣoḥ papakṣvatsu

Compound papakṣvat -

Adverb -papakṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria