Declension table of ?pakṣaṇīya

Deva

MasculineSingularDualPlural
Nominativepakṣaṇīyaḥ pakṣaṇīyau pakṣaṇīyāḥ
Vocativepakṣaṇīya pakṣaṇīyau pakṣaṇīyāḥ
Accusativepakṣaṇīyam pakṣaṇīyau pakṣaṇīyān
Instrumentalpakṣaṇīyena pakṣaṇīyābhyām pakṣaṇīyaiḥ pakṣaṇīyebhiḥ
Dativepakṣaṇīyāya pakṣaṇīyābhyām pakṣaṇīyebhyaḥ
Ablativepakṣaṇīyāt pakṣaṇīyābhyām pakṣaṇīyebhyaḥ
Genitivepakṣaṇīyasya pakṣaṇīyayoḥ pakṣaṇīyānām
Locativepakṣaṇīye pakṣaṇīyayoḥ pakṣaṇīyeṣu

Compound pakṣaṇīya -

Adverb -pakṣaṇīyam -pakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria