Declension table of ?pakṣitavatī

Deva

FeminineSingularDualPlural
Nominativepakṣitavatī pakṣitavatyau pakṣitavatyaḥ
Vocativepakṣitavati pakṣitavatyau pakṣitavatyaḥ
Accusativepakṣitavatīm pakṣitavatyau pakṣitavatīḥ
Instrumentalpakṣitavatyā pakṣitavatībhyām pakṣitavatībhiḥ
Dativepakṣitavatyai pakṣitavatībhyām pakṣitavatībhyaḥ
Ablativepakṣitavatyāḥ pakṣitavatībhyām pakṣitavatībhyaḥ
Genitivepakṣitavatyāḥ pakṣitavatyoḥ pakṣitavatīnām
Locativepakṣitavatyām pakṣitavatyoḥ pakṣitavatīṣu

Compound pakṣitavati - pakṣitavatī -

Adverb -pakṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria