Declension table of ?pakṣita

Deva

NeuterSingularDualPlural
Nominativepakṣitam pakṣite pakṣitāni
Vocativepakṣita pakṣite pakṣitāni
Accusativepakṣitam pakṣite pakṣitāni
Instrumentalpakṣitena pakṣitābhyām pakṣitaiḥ
Dativepakṣitāya pakṣitābhyām pakṣitebhyaḥ
Ablativepakṣitāt pakṣitābhyām pakṣitebhyaḥ
Genitivepakṣitasya pakṣitayoḥ pakṣitānām
Locativepakṣite pakṣitayoḥ pakṣiteṣu

Compound pakṣita -

Adverb -pakṣitam -pakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria