Declension table of ?papakṣāṇa

Deva

NeuterSingularDualPlural
Nominativepapakṣāṇam papakṣāṇe papakṣāṇāni
Vocativepapakṣāṇa papakṣāṇe papakṣāṇāni
Accusativepapakṣāṇam papakṣāṇe papakṣāṇāni
Instrumentalpapakṣāṇena papakṣāṇābhyām papakṣāṇaiḥ
Dativepapakṣāṇāya papakṣāṇābhyām papakṣāṇebhyaḥ
Ablativepapakṣāṇāt papakṣāṇābhyām papakṣāṇebhyaḥ
Genitivepapakṣāṇasya papakṣāṇayoḥ papakṣāṇānām
Locativepapakṣāṇe papakṣāṇayoḥ papakṣāṇeṣu

Compound papakṣāṇa -

Adverb -papakṣāṇam -papakṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria