Declension table of ?pakṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepakṣiṣyamāṇā pakṣiṣyamāṇe pakṣiṣyamāṇāḥ
Vocativepakṣiṣyamāṇe pakṣiṣyamāṇe pakṣiṣyamāṇāḥ
Accusativepakṣiṣyamāṇām pakṣiṣyamāṇe pakṣiṣyamāṇāḥ
Instrumentalpakṣiṣyamāṇayā pakṣiṣyamāṇābhyām pakṣiṣyamāṇābhiḥ
Dativepakṣiṣyamāṇāyai pakṣiṣyamāṇābhyām pakṣiṣyamāṇābhyaḥ
Ablativepakṣiṣyamāṇāyāḥ pakṣiṣyamāṇābhyām pakṣiṣyamāṇābhyaḥ
Genitivepakṣiṣyamāṇāyāḥ pakṣiṣyamāṇayoḥ pakṣiṣyamāṇānām
Locativepakṣiṣyamāṇāyām pakṣiṣyamāṇayoḥ pakṣiṣyamāṇāsu

Adverb -pakṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria