Conjugation tables of ?niñj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstniñjmi niñjvaḥ niñjmaḥ
Secondniṅkṣi niṅkthaḥ niṅktha
Thirdniṅkti niṅktaḥ niñjanti


MiddleSingularDualPlural
Firstniñje niñjvahe niñjmahe
Secondniṅkṣe niñjāthe niṅgdhve
Thirdniṅkte niñjāte niñjate


PassiveSingularDualPlural
Firstnijye nijyāvahe nijyāmahe
Secondnijyase nijyethe nijyadhve
Thirdnijyate nijyete nijyante


Imperfect

ActiveSingularDualPlural
Firstaniñjam aniñjva aniñjma
Secondaniṅ aniṅktam aniṅkta
Thirdaniṅ aniṅktām aniñjan


MiddleSingularDualPlural
Firstaniñji aniñjvahi aniñjmahi
Secondaniṅkthāḥ aniñjāthām aniṅgdhvam
Thirdaniṅkta aniñjātām aniñjata


PassiveSingularDualPlural
Firstanijye anijyāvahi anijyāmahi
Secondanijyathāḥ anijyethām anijyadhvam
Thirdanijyata anijyetām anijyanta


Optative

ActiveSingularDualPlural
Firstniñjyām niñjyāva niñjyāma
Secondniñjyāḥ niñjyātam niñjyāta
Thirdniñjyāt niñjyātām niñjyuḥ


MiddleSingularDualPlural
Firstniñjīya niñjīvahi niñjīmahi
Secondniñjīthāḥ niñjīyāthām niñjīdhvam
Thirdniñjīta niñjīyātām niñjīran


PassiveSingularDualPlural
Firstnijyeya nijyevahi nijyemahi
Secondnijyethāḥ nijyeyāthām nijyedhvam
Thirdnijyeta nijyeyātām nijyeran


Imperative

ActiveSingularDualPlural
Firstniñjāni niñjāva niñjāma
Secondniṅgdhi niṅktam niṅkta
Thirdniṅktu niṅktām niñjantu


MiddleSingularDualPlural
Firstniñjai niñjāvahai niñjāmahai
Secondniṅkṣva niñjāthām niṅgdhvam
Thirdniṅktām niñjātām niñjatām


PassiveSingularDualPlural
Firstnijyai nijyāvahai nijyāmahai
Secondnijyasva nijyethām nijyadhvam
Thirdnijyatām nijyetām nijyantām


Future

ActiveSingularDualPlural
Firstniñjiṣyāmi niñjiṣyāvaḥ niñjiṣyāmaḥ
Secondniñjiṣyasi niñjiṣyathaḥ niñjiṣyatha
Thirdniñjiṣyati niñjiṣyataḥ niñjiṣyanti


MiddleSingularDualPlural
Firstniñjiṣye niñjiṣyāvahe niñjiṣyāmahe
Secondniñjiṣyase niñjiṣyethe niñjiṣyadhve
Thirdniñjiṣyate niñjiṣyete niñjiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstniñjitāsmi niñjitāsvaḥ niñjitāsmaḥ
Secondniñjitāsi niñjitāsthaḥ niñjitāstha
Thirdniñjitā niñjitārau niñjitāraḥ


Perfect

ActiveSingularDualPlural
Firstniniñja niniñjiva niniñjima
Secondniniñjitha niniñjathuḥ niniñja
Thirdniniñja niniñjatuḥ niniñjuḥ


MiddleSingularDualPlural
Firstniniñje niniñjivahe niniñjimahe
Secondniniñjiṣe niniñjāthe niniñjidhve
Thirdniniñje niniñjāte niniñjire


Benedictive

ActiveSingularDualPlural
Firstnijyāsam nijyāsva nijyāsma
Secondnijyāḥ nijyāstam nijyāsta
Thirdnijyāt nijyāstām nijyāsuḥ

Participles

Past Passive Participle
niñjita m. n. niñjitā f.

Past Active Participle
niñjitavat m. n. niñjitavatī f.

Present Active Participle
niñjat m. n. niñjatī f.

Present Middle Participle
niñjāna m. n. niñjānā f.

Present Passive Participle
nijyamāna m. n. nijyamānā f.

Future Active Participle
niñjiṣyat m. n. niñjiṣyantī f.

Future Middle Participle
niñjiṣyamāṇa m. n. niñjiṣyamāṇā f.

Future Passive Participle
niñjitavya m. n. niñjitavyā f.

Future Passive Participle
niṅgya m. n. niṅgyā f.

Future Passive Participle
niñjanīya m. n. niñjanīyā f.

Perfect Active Participle
niniñjvas m. n. niniñjuṣī f.

Perfect Middle Participle
niniñjāna m. n. niniñjānā f.

Indeclinable forms

Infinitive
niñjitum

Absolutive
niñjitvā

Absolutive
-nijya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria