Declension table of ?niñjita

Deva

NeuterSingularDualPlural
Nominativeniñjitam niñjite niñjitāni
Vocativeniñjita niñjite niñjitāni
Accusativeniñjitam niñjite niñjitāni
Instrumentalniñjitena niñjitābhyām niñjitaiḥ
Dativeniñjitāya niñjitābhyām niñjitebhyaḥ
Ablativeniñjitāt niñjitābhyām niñjitebhyaḥ
Genitiveniñjitasya niñjitayoḥ niñjitānām
Locativeniñjite niñjitayoḥ niñjiteṣu

Compound niñjita -

Adverb -niñjitam -niñjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria