Declension table of ?niñjiṣyantī

Deva

FeminineSingularDualPlural
Nominativeniñjiṣyantī niñjiṣyantyau niñjiṣyantyaḥ
Vocativeniñjiṣyanti niñjiṣyantyau niñjiṣyantyaḥ
Accusativeniñjiṣyantīm niñjiṣyantyau niñjiṣyantīḥ
Instrumentalniñjiṣyantyā niñjiṣyantībhyām niñjiṣyantībhiḥ
Dativeniñjiṣyantyai niñjiṣyantībhyām niñjiṣyantībhyaḥ
Ablativeniñjiṣyantyāḥ niñjiṣyantībhyām niñjiṣyantībhyaḥ
Genitiveniñjiṣyantyāḥ niñjiṣyantyoḥ niñjiṣyantīnām
Locativeniñjiṣyantyām niñjiṣyantyoḥ niñjiṣyantīṣu

Compound niñjiṣyanti - niñjiṣyantī -

Adverb -niñjiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria