Declension table of ?niñjitavat

Deva

MasculineSingularDualPlural
Nominativeniñjitavān niñjitavantau niñjitavantaḥ
Vocativeniñjitavan niñjitavantau niñjitavantaḥ
Accusativeniñjitavantam niñjitavantau niñjitavataḥ
Instrumentalniñjitavatā niñjitavadbhyām niñjitavadbhiḥ
Dativeniñjitavate niñjitavadbhyām niñjitavadbhyaḥ
Ablativeniñjitavataḥ niñjitavadbhyām niñjitavadbhyaḥ
Genitiveniñjitavataḥ niñjitavatoḥ niñjitavatām
Locativeniñjitavati niñjitavatoḥ niñjitavatsu

Compound niñjitavat -

Adverb -niñjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria