Declension table of ?niñjitavya

Deva

NeuterSingularDualPlural
Nominativeniñjitavyam niñjitavye niñjitavyāni
Vocativeniñjitavya niñjitavye niñjitavyāni
Accusativeniñjitavyam niñjitavye niñjitavyāni
Instrumentalniñjitavyena niñjitavyābhyām niñjitavyaiḥ
Dativeniñjitavyāya niñjitavyābhyām niñjitavyebhyaḥ
Ablativeniñjitavyāt niñjitavyābhyām niñjitavyebhyaḥ
Genitiveniñjitavyasya niñjitavyayoḥ niñjitavyānām
Locativeniñjitavye niñjitavyayoḥ niñjitavyeṣu

Compound niñjitavya -

Adverb -niñjitavyam -niñjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria