Declension table of ?niñjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeniñjiṣyamāṇā niñjiṣyamāṇe niñjiṣyamāṇāḥ
Vocativeniñjiṣyamāṇe niñjiṣyamāṇe niñjiṣyamāṇāḥ
Accusativeniñjiṣyamāṇām niñjiṣyamāṇe niñjiṣyamāṇāḥ
Instrumentalniñjiṣyamāṇayā niñjiṣyamāṇābhyām niñjiṣyamāṇābhiḥ
Dativeniñjiṣyamāṇāyai niñjiṣyamāṇābhyām niñjiṣyamāṇābhyaḥ
Ablativeniñjiṣyamāṇāyāḥ niñjiṣyamāṇābhyām niñjiṣyamāṇābhyaḥ
Genitiveniñjiṣyamāṇāyāḥ niñjiṣyamāṇayoḥ niñjiṣyamāṇānām
Locativeniñjiṣyamāṇāyām niñjiṣyamāṇayoḥ niñjiṣyamāṇāsu

Adverb -niñjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria