Declension table of ?niñjiṣyat

Deva

NeuterSingularDualPlural
Nominativeniñjiṣyat niñjiṣyantī niñjiṣyatī niñjiṣyanti
Vocativeniñjiṣyat niñjiṣyantī niñjiṣyatī niñjiṣyanti
Accusativeniñjiṣyat niñjiṣyantī niñjiṣyatī niñjiṣyanti
Instrumentalniñjiṣyatā niñjiṣyadbhyām niñjiṣyadbhiḥ
Dativeniñjiṣyate niñjiṣyadbhyām niñjiṣyadbhyaḥ
Ablativeniñjiṣyataḥ niñjiṣyadbhyām niñjiṣyadbhyaḥ
Genitiveniñjiṣyataḥ niñjiṣyatoḥ niñjiṣyatām
Locativeniñjiṣyati niñjiṣyatoḥ niñjiṣyatsu

Adverb -niñjiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria