Declension table of ?niñjita

Deva

MasculineSingularDualPlural
Nominativeniñjitaḥ niñjitau niñjitāḥ
Vocativeniñjita niñjitau niñjitāḥ
Accusativeniñjitam niñjitau niñjitān
Instrumentalniñjitena niñjitābhyām niñjitaiḥ niñjitebhiḥ
Dativeniñjitāya niñjitābhyām niñjitebhyaḥ
Ablativeniñjitāt niñjitābhyām niñjitebhyaḥ
Genitiveniñjitasya niñjitayoḥ niñjitānām
Locativeniñjite niñjitayoḥ niñjiteṣu

Compound niñjita -

Adverb -niñjitam -niñjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria