Declension table of ?niñjiṣyat

Deva

MasculineSingularDualPlural
Nominativeniñjiṣyan niñjiṣyantau niñjiṣyantaḥ
Vocativeniñjiṣyan niñjiṣyantau niñjiṣyantaḥ
Accusativeniñjiṣyantam niñjiṣyantau niñjiṣyataḥ
Instrumentalniñjiṣyatā niñjiṣyadbhyām niñjiṣyadbhiḥ
Dativeniñjiṣyate niñjiṣyadbhyām niñjiṣyadbhyaḥ
Ablativeniñjiṣyataḥ niñjiṣyadbhyām niñjiṣyadbhyaḥ
Genitiveniñjiṣyataḥ niñjiṣyatoḥ niñjiṣyatām
Locativeniñjiṣyati niñjiṣyatoḥ niñjiṣyatsu

Compound niñjiṣyat -

Adverb -niñjiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria