Declension table of ?niñjitavyā

Deva

FeminineSingularDualPlural
Nominativeniñjitavyā niñjitavye niñjitavyāḥ
Vocativeniñjitavye niñjitavye niñjitavyāḥ
Accusativeniñjitavyām niñjitavye niñjitavyāḥ
Instrumentalniñjitavyayā niñjitavyābhyām niñjitavyābhiḥ
Dativeniñjitavyāyai niñjitavyābhyām niñjitavyābhyaḥ
Ablativeniñjitavyāyāḥ niñjitavyābhyām niñjitavyābhyaḥ
Genitiveniñjitavyāyāḥ niñjitavyayoḥ niñjitavyānām
Locativeniñjitavyāyām niñjitavyayoḥ niñjitavyāsu

Adverb -niñjitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria