Conjugation tables of ?naj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnajāmi najāvaḥ najāmaḥ
Secondnajasi najathaḥ najatha
Thirdnajati najataḥ najanti


MiddleSingularDualPlural
Firstnaje najāvahe najāmahe
Secondnajase najethe najadhve
Thirdnajate najete najante


PassiveSingularDualPlural
Firstnajye najyāvahe najyāmahe
Secondnajyase najyethe najyadhve
Thirdnajyate najyete najyante


Imperfect

ActiveSingularDualPlural
Firstanajam anajāva anajāma
Secondanajaḥ anajatam anajata
Thirdanajat anajatām anajan


MiddleSingularDualPlural
Firstanaje anajāvahi anajāmahi
Secondanajathāḥ anajethām anajadhvam
Thirdanajata anajetām anajanta


PassiveSingularDualPlural
Firstanajye anajyāvahi anajyāmahi
Secondanajyathāḥ anajyethām anajyadhvam
Thirdanajyata anajyetām anajyanta


Optative

ActiveSingularDualPlural
Firstnajeyam najeva najema
Secondnajeḥ najetam najeta
Thirdnajet najetām najeyuḥ


MiddleSingularDualPlural
Firstnajeya najevahi najemahi
Secondnajethāḥ najeyāthām najedhvam
Thirdnajeta najeyātām najeran


PassiveSingularDualPlural
Firstnajyeya najyevahi najyemahi
Secondnajyethāḥ najyeyāthām najyedhvam
Thirdnajyeta najyeyātām najyeran


Imperative

ActiveSingularDualPlural
Firstnajāni najāva najāma
Secondnaja najatam najata
Thirdnajatu najatām najantu


MiddleSingularDualPlural
Firstnajai najāvahai najāmahai
Secondnajasva najethām najadhvam
Thirdnajatām najetām najantām


PassiveSingularDualPlural
Firstnajyai najyāvahai najyāmahai
Secondnajyasva najyethām najyadhvam
Thirdnajyatām najyetām najyantām


Future

ActiveSingularDualPlural
Firstnajiṣyāmi najiṣyāvaḥ najiṣyāmaḥ
Secondnajiṣyasi najiṣyathaḥ najiṣyatha
Thirdnajiṣyati najiṣyataḥ najiṣyanti


MiddleSingularDualPlural
Firstnajiṣye najiṣyāvahe najiṣyāmahe
Secondnajiṣyase najiṣyethe najiṣyadhve
Thirdnajiṣyate najiṣyete najiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnajitāsmi najitāsvaḥ najitāsmaḥ
Secondnajitāsi najitāsthaḥ najitāstha
Thirdnajitā najitārau najitāraḥ


Perfect

ActiveSingularDualPlural
Firstnanāja nanaja nejiva nejima
Secondnejitha nanaktha nejathuḥ neja
Thirdnanāja nejatuḥ nejuḥ


MiddleSingularDualPlural
Firstneje nejivahe nejimahe
Secondnejiṣe nejāthe nejidhve
Thirdneje nejāte nejire


Benedictive

ActiveSingularDualPlural
Firstnajyāsam najyāsva najyāsma
Secondnajyāḥ najyāstam najyāsta
Thirdnajyāt najyāstām najyāsuḥ

Participles

Past Passive Participle
nakta m. n. naktā f.

Past Active Participle
naktavat m. n. naktavatī f.

Present Active Participle
najat m. n. najantī f.

Present Middle Participle
najamāna m. n. najamānā f.

Present Passive Participle
najyamāna m. n. najyamānā f.

Future Active Participle
najiṣyat m. n. najiṣyantī f.

Future Middle Participle
najiṣyamāṇa m. n. najiṣyamāṇā f.

Future Passive Participle
najitavya m. n. najitavyā f.

Future Passive Participle
nāgya m. n. nāgyā f.

Future Passive Participle
najanīya m. n. najanīyā f.

Perfect Active Participle
nejivas m. n. nejuṣī f.

Perfect Middle Participle
nejāna m. n. nejānā f.

Indeclinable forms

Infinitive
najitum

Absolutive
naktvā

Absolutive
-najya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria