Declension table of ?najyamāna

Deva

NeuterSingularDualPlural
Nominativenajyamānam najyamāne najyamānāni
Vocativenajyamāna najyamāne najyamānāni
Accusativenajyamānam najyamāne najyamānāni
Instrumentalnajyamānena najyamānābhyām najyamānaiḥ
Dativenajyamānāya najyamānābhyām najyamānebhyaḥ
Ablativenajyamānāt najyamānābhyām najyamānebhyaḥ
Genitivenajyamānasya najyamānayoḥ najyamānānām
Locativenajyamāne najyamānayoḥ najyamāneṣu

Compound najyamāna -

Adverb -najyamānam -najyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria