Declension table of ?naktavat

Deva

MasculineSingularDualPlural
Nominativenaktavān naktavantau naktavantaḥ
Vocativenaktavan naktavantau naktavantaḥ
Accusativenaktavantam naktavantau naktavataḥ
Instrumentalnaktavatā naktavadbhyām naktavadbhiḥ
Dativenaktavate naktavadbhyām naktavadbhyaḥ
Ablativenaktavataḥ naktavadbhyām naktavadbhyaḥ
Genitivenaktavataḥ naktavatoḥ naktavatām
Locativenaktavati naktavatoḥ naktavatsu

Compound naktavat -

Adverb -naktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria