Declension table of ?naktavat

Deva

NeuterSingularDualPlural
Nominativenaktavat naktavantī naktavatī naktavanti
Vocativenaktavat naktavantī naktavatī naktavanti
Accusativenaktavat naktavantī naktavatī naktavanti
Instrumentalnaktavatā naktavadbhyām naktavadbhiḥ
Dativenaktavate naktavadbhyām naktavadbhyaḥ
Ablativenaktavataḥ naktavadbhyām naktavadbhyaḥ
Genitivenaktavataḥ naktavatoḥ naktavatām
Locativenaktavati naktavatoḥ naktavatsu

Adverb -naktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria