Declension table of ?najiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenajiṣyamāṇaḥ najiṣyamāṇau najiṣyamāṇāḥ
Vocativenajiṣyamāṇa najiṣyamāṇau najiṣyamāṇāḥ
Accusativenajiṣyamāṇam najiṣyamāṇau najiṣyamāṇān
Instrumentalnajiṣyamāṇena najiṣyamāṇābhyām najiṣyamāṇaiḥ najiṣyamāṇebhiḥ
Dativenajiṣyamāṇāya najiṣyamāṇābhyām najiṣyamāṇebhyaḥ
Ablativenajiṣyamāṇāt najiṣyamāṇābhyām najiṣyamāṇebhyaḥ
Genitivenajiṣyamāṇasya najiṣyamāṇayoḥ najiṣyamāṇānām
Locativenajiṣyamāṇe najiṣyamāṇayoḥ najiṣyamāṇeṣu

Compound najiṣyamāṇa -

Adverb -najiṣyamāṇam -najiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria