Declension table of nakta

Deva

MasculineSingularDualPlural
Nominativenaktaḥ naktau naktāḥ
Vocativenakta naktau naktāḥ
Accusativenaktam naktau naktān
Instrumentalnaktena naktābhyām naktaiḥ naktebhiḥ
Dativenaktāya naktābhyām naktebhyaḥ
Ablativenaktāt naktābhyām naktebhyaḥ
Genitivenaktasya naktayoḥ naktānām
Locativenakte naktayoḥ nakteṣu

Compound nakta -

Adverb -naktam -naktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria