Declension table of ?naktavatī

Deva

FeminineSingularDualPlural
Nominativenaktavatī naktavatyau naktavatyaḥ
Vocativenaktavati naktavatyau naktavatyaḥ
Accusativenaktavatīm naktavatyau naktavatīḥ
Instrumentalnaktavatyā naktavatībhyām naktavatībhiḥ
Dativenaktavatyai naktavatībhyām naktavatībhyaḥ
Ablativenaktavatyāḥ naktavatībhyām naktavatībhyaḥ
Genitivenaktavatyāḥ naktavatyoḥ naktavatīnām
Locativenaktavatyām naktavatyoḥ naktavatīṣu

Compound naktavati - naktavatī -

Adverb -naktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria