Declension table of ?najiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativenajiṣyamāṇam najiṣyamāṇe najiṣyamāṇāni
Vocativenajiṣyamāṇa najiṣyamāṇe najiṣyamāṇāni
Accusativenajiṣyamāṇam najiṣyamāṇe najiṣyamāṇāni
Instrumentalnajiṣyamāṇena najiṣyamāṇābhyām najiṣyamāṇaiḥ
Dativenajiṣyamāṇāya najiṣyamāṇābhyām najiṣyamāṇebhyaḥ
Ablativenajiṣyamāṇāt najiṣyamāṇābhyām najiṣyamāṇebhyaḥ
Genitivenajiṣyamāṇasya najiṣyamāṇayoḥ najiṣyamāṇānām
Locativenajiṣyamāṇe najiṣyamāṇayoḥ najiṣyamāṇeṣu

Compound najiṣyamāṇa -

Adverb -najiṣyamāṇam -najiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria