Declension table of ?najitavya

Deva

MasculineSingularDualPlural
Nominativenajitavyaḥ najitavyau najitavyāḥ
Vocativenajitavya najitavyau najitavyāḥ
Accusativenajitavyam najitavyau najitavyān
Instrumentalnajitavyena najitavyābhyām najitavyaiḥ najitavyebhiḥ
Dativenajitavyāya najitavyābhyām najitavyebhyaḥ
Ablativenajitavyāt najitavyābhyām najitavyebhyaḥ
Genitivenajitavyasya najitavyayoḥ najitavyānām
Locativenajitavye najitavyayoḥ najitavyeṣu

Compound najitavya -

Adverb -najitavyam -najitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria