Declension table of ?najiṣyat

Deva

MasculineSingularDualPlural
Nominativenajiṣyan najiṣyantau najiṣyantaḥ
Vocativenajiṣyan najiṣyantau najiṣyantaḥ
Accusativenajiṣyantam najiṣyantau najiṣyataḥ
Instrumentalnajiṣyatā najiṣyadbhyām najiṣyadbhiḥ
Dativenajiṣyate najiṣyadbhyām najiṣyadbhyaḥ
Ablativenajiṣyataḥ najiṣyadbhyām najiṣyadbhyaḥ
Genitivenajiṣyataḥ najiṣyatoḥ najiṣyatām
Locativenajiṣyati najiṣyatoḥ najiṣyatsu

Compound najiṣyat -

Adverb -najiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria