Conjugation tables of ?naṅkh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnaṅkhāmi naṅkhāvaḥ naṅkhāmaḥ
Secondnaṅkhasi naṅkhathaḥ naṅkhatha
Thirdnaṅkhati naṅkhataḥ naṅkhanti


MiddleSingularDualPlural
Firstnaṅkhe naṅkhāvahe naṅkhāmahe
Secondnaṅkhase naṅkhethe naṅkhadhve
Thirdnaṅkhate naṅkhete naṅkhante


PassiveSingularDualPlural
Firstnaṅkhye naṅkhyāvahe naṅkhyāmahe
Secondnaṅkhyase naṅkhyethe naṅkhyadhve
Thirdnaṅkhyate naṅkhyete naṅkhyante


Imperfect

ActiveSingularDualPlural
Firstanaṅkham anaṅkhāva anaṅkhāma
Secondanaṅkhaḥ anaṅkhatam anaṅkhata
Thirdanaṅkhat anaṅkhatām anaṅkhan


MiddleSingularDualPlural
Firstanaṅkhe anaṅkhāvahi anaṅkhāmahi
Secondanaṅkhathāḥ anaṅkhethām anaṅkhadhvam
Thirdanaṅkhata anaṅkhetām anaṅkhanta


PassiveSingularDualPlural
Firstanaṅkhye anaṅkhyāvahi anaṅkhyāmahi
Secondanaṅkhyathāḥ anaṅkhyethām anaṅkhyadhvam
Thirdanaṅkhyata anaṅkhyetām anaṅkhyanta


Optative

ActiveSingularDualPlural
Firstnaṅkheyam naṅkheva naṅkhema
Secondnaṅkheḥ naṅkhetam naṅkheta
Thirdnaṅkhet naṅkhetām naṅkheyuḥ


MiddleSingularDualPlural
Firstnaṅkheya naṅkhevahi naṅkhemahi
Secondnaṅkhethāḥ naṅkheyāthām naṅkhedhvam
Thirdnaṅkheta naṅkheyātām naṅkheran


PassiveSingularDualPlural
Firstnaṅkhyeya naṅkhyevahi naṅkhyemahi
Secondnaṅkhyethāḥ naṅkhyeyāthām naṅkhyedhvam
Thirdnaṅkhyeta naṅkhyeyātām naṅkhyeran


Imperative

ActiveSingularDualPlural
Firstnaṅkhāni naṅkhāva naṅkhāma
Secondnaṅkha naṅkhatam naṅkhata
Thirdnaṅkhatu naṅkhatām naṅkhantu


MiddleSingularDualPlural
Firstnaṅkhai naṅkhāvahai naṅkhāmahai
Secondnaṅkhasva naṅkhethām naṅkhadhvam
Thirdnaṅkhatām naṅkhetām naṅkhantām


PassiveSingularDualPlural
Firstnaṅkhyai naṅkhyāvahai naṅkhyāmahai
Secondnaṅkhyasva naṅkhyethām naṅkhyadhvam
Thirdnaṅkhyatām naṅkhyetām naṅkhyantām


Future

ActiveSingularDualPlural
Firstnaṅkhiṣyāmi naṅkhiṣyāvaḥ naṅkhiṣyāmaḥ
Secondnaṅkhiṣyasi naṅkhiṣyathaḥ naṅkhiṣyatha
Thirdnaṅkhiṣyati naṅkhiṣyataḥ naṅkhiṣyanti


MiddleSingularDualPlural
Firstnaṅkhiṣye naṅkhiṣyāvahe naṅkhiṣyāmahe
Secondnaṅkhiṣyase naṅkhiṣyethe naṅkhiṣyadhve
Thirdnaṅkhiṣyate naṅkhiṣyete naṅkhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnaṅkhitāsmi naṅkhitāsvaḥ naṅkhitāsmaḥ
Secondnaṅkhitāsi naṅkhitāsthaḥ naṅkhitāstha
Thirdnaṅkhitā naṅkhitārau naṅkhitāraḥ


Perfect

ActiveSingularDualPlural
Firstnanaṅkha nanaṅkhiva nanaṅkhima
Secondnanaṅkhitha nanaṅkhathuḥ nanaṅkha
Thirdnanaṅkha nanaṅkhatuḥ nanaṅkhuḥ


MiddleSingularDualPlural
Firstnanaṅkhe nanaṅkhivahe nanaṅkhimahe
Secondnanaṅkhiṣe nanaṅkhāthe nanaṅkhidhve
Thirdnanaṅkhe nanaṅkhāte nanaṅkhire


Benedictive

ActiveSingularDualPlural
Firstnaṅkhyāsam naṅkhyāsva naṅkhyāsma
Secondnaṅkhyāḥ naṅkhyāstam naṅkhyāsta
Thirdnaṅkhyāt naṅkhyāstām naṅkhyāsuḥ

Participles

Past Passive Participle
naṅkhita m. n. naṅkhitā f.

Past Active Participle
naṅkhitavat m. n. naṅkhitavatī f.

Present Active Participle
naṅkhat m. n. naṅkhantī f.

Present Middle Participle
naṅkhamāna m. n. naṅkhamānā f.

Present Passive Participle
naṅkhyamāna m. n. naṅkhyamānā f.

Future Active Participle
naṅkhiṣyat m. n. naṅkhiṣyantī f.

Future Middle Participle
naṅkhiṣyamāṇa m. n. naṅkhiṣyamāṇā f.

Future Passive Participle
naṅkhitavya m. n. naṅkhitavyā f.

Future Passive Participle
naṅkhya m. n. naṅkhyā f.

Future Passive Participle
naṅkhanīya m. n. naṅkhanīyā f.

Perfect Active Participle
nanaṅkhvas m. n. nanaṅkhuṣī f.

Perfect Middle Participle
nanaṅkhāna m. n. nanaṅkhānā f.

Indeclinable forms

Infinitive
naṅkhitum

Absolutive
naṅkhitvā

Absolutive
-naṅkhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria