Conjugation tables of ?mavy

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmavyāmi mavyāvaḥ mavyāmaḥ
Secondmavyasi mavyathaḥ mavyatha
Thirdmavyati mavyataḥ mavyanti


MiddleSingularDualPlural
Firstmavye mavyāvahe mavyāmahe
Secondmavyase mavyethe mavyadhve
Thirdmavyate mavyete mavyante


PassiveSingularDualPlural
Firstmavyye mavyyāvahe mavyyāmahe
Secondmavyyase mavyyethe mavyyadhve
Thirdmavyyate mavyyete mavyyante


Imperfect

ActiveSingularDualPlural
Firstamavyam amavyāva amavyāma
Secondamavyaḥ amavyatam amavyata
Thirdamavyat amavyatām amavyan


MiddleSingularDualPlural
Firstamavye amavyāvahi amavyāmahi
Secondamavyathāḥ amavyethām amavyadhvam
Thirdamavyata amavyetām amavyanta


PassiveSingularDualPlural
Firstamavyye amavyyāvahi amavyyāmahi
Secondamavyyathāḥ amavyyethām amavyyadhvam
Thirdamavyyata amavyyetām amavyyanta


Optative

ActiveSingularDualPlural
Firstmavyeyam mavyeva mavyema
Secondmavyeḥ mavyetam mavyeta
Thirdmavyet mavyetām mavyeyuḥ


MiddleSingularDualPlural
Firstmavyeya mavyevahi mavyemahi
Secondmavyethāḥ mavyeyāthām mavyedhvam
Thirdmavyeta mavyeyātām mavyeran


PassiveSingularDualPlural
Firstmavyyeya mavyyevahi mavyyemahi
Secondmavyyethāḥ mavyyeyāthām mavyyedhvam
Thirdmavyyeta mavyyeyātām mavyyeran


Imperative

ActiveSingularDualPlural
Firstmavyāni mavyāva mavyāma
Secondmavya mavyatam mavyata
Thirdmavyatu mavyatām mavyantu


MiddleSingularDualPlural
Firstmavyai mavyāvahai mavyāmahai
Secondmavyasva mavyethām mavyadhvam
Thirdmavyatām mavyetām mavyantām


PassiveSingularDualPlural
Firstmavyyai mavyyāvahai mavyyāmahai
Secondmavyyasva mavyyethām mavyyadhvam
Thirdmavyyatām mavyyetām mavyyantām


Future

ActiveSingularDualPlural
Firstmavyiṣyāmi mavyiṣyāvaḥ mavyiṣyāmaḥ
Secondmavyiṣyasi mavyiṣyathaḥ mavyiṣyatha
Thirdmavyiṣyati mavyiṣyataḥ mavyiṣyanti


MiddleSingularDualPlural
Firstmavyiṣye mavyiṣyāvahe mavyiṣyāmahe
Secondmavyiṣyase mavyiṣyethe mavyiṣyadhve
Thirdmavyiṣyate mavyiṣyete mavyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmavyitāsmi mavyitāsvaḥ mavyitāsmaḥ
Secondmavyitāsi mavyitāsthaḥ mavyitāstha
Thirdmavyitā mavyitārau mavyitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamavya mamavyiva mamavyima
Secondmamavyitha mamavyathuḥ mamavya
Thirdmamavya mamavyatuḥ mamavyuḥ


MiddleSingularDualPlural
Firstmamavye mamavyivahe mamavyimahe
Secondmamavyiṣe mamavyāthe mamavyidhve
Thirdmamavye mamavyāte mamavyire


Benedictive

ActiveSingularDualPlural
Firstmavyyāsam mavyyāsva mavyyāsma
Secondmavyyāḥ mavyyāstam mavyyāsta
Thirdmavyyāt mavyyāstām mavyyāsuḥ

Participles

Past Passive Participle
mavyita m. n. mavyitā f.

Past Active Participle
mavyitavat m. n. mavyitavatī f.

Present Active Participle
mavyat m. n. mavyantī f.

Present Middle Participle
mavyamāna m. n. mavyamānā f.

Present Passive Participle
mavyyamāna m. n. mavyyamānā f.

Future Active Participle
mavyiṣyat m. n. mavyiṣyantī f.

Future Middle Participle
mavyiṣyamāṇa m. n. mavyiṣyamāṇā f.

Future Passive Participle
mavyitavya m. n. mavyitavyā f.

Future Passive Participle
mavyya m. n. mavyyā f.

Future Passive Participle
mavyanīya m. n. mavyanīyā f.

Perfect Active Participle
mamavyvas m. n. mamavyuṣī f.

Perfect Middle Participle
mamavyāna m. n. mamavyānā f.

Indeclinable forms

Infinitive
mavyitum

Absolutive
mavyitvā

Absolutive
-mavyya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria