Declension table of ?mamavyvas

Deva

NeuterSingularDualPlural
Nominativemamavyvat mamavyuṣī mamavyvāṃsi
Vocativemamavyvat mamavyuṣī mamavyvāṃsi
Accusativemamavyvat mamavyuṣī mamavyvāṃsi
Instrumentalmamavyuṣā mamavyvadbhyām mamavyvadbhiḥ
Dativemamavyuṣe mamavyvadbhyām mamavyvadbhyaḥ
Ablativemamavyuṣaḥ mamavyvadbhyām mamavyvadbhyaḥ
Genitivemamavyuṣaḥ mamavyuṣoḥ mamavyuṣām
Locativemamavyuṣi mamavyuṣoḥ mamavyvatsu

Compound mamavyvat -

Adverb -mamavyvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria