Declension table of ?mavyya

Deva

NeuterSingularDualPlural
Nominativemavyyam mavyye mavyyāni
Vocativemavyya mavyye mavyyāni
Accusativemavyyam mavyye mavyyāni
Instrumentalmavyyena mavyyābhyām mavyyaiḥ
Dativemavyyāya mavyyābhyām mavyyebhyaḥ
Ablativemavyyāt mavyyābhyām mavyyebhyaḥ
Genitivemavyyasya mavyyayoḥ mavyyānām
Locativemavyye mavyyayoḥ mavyyeṣu

Compound mavyya -

Adverb -mavyyam -mavyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria