Declension table of ?mavyanīya

Deva

MasculineSingularDualPlural
Nominativemavyanīyaḥ mavyanīyau mavyanīyāḥ
Vocativemavyanīya mavyanīyau mavyanīyāḥ
Accusativemavyanīyam mavyanīyau mavyanīyān
Instrumentalmavyanīyena mavyanīyābhyām mavyanīyaiḥ mavyanīyebhiḥ
Dativemavyanīyāya mavyanīyābhyām mavyanīyebhyaḥ
Ablativemavyanīyāt mavyanīyābhyām mavyanīyebhyaḥ
Genitivemavyanīyasya mavyanīyayoḥ mavyanīyānām
Locativemavyanīye mavyanīyayoḥ mavyanīyeṣu

Compound mavyanīya -

Adverb -mavyanīyam -mavyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria