Declension table of ?mavyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemavyiṣyamāṇaḥ mavyiṣyamāṇau mavyiṣyamāṇāḥ
Vocativemavyiṣyamāṇa mavyiṣyamāṇau mavyiṣyamāṇāḥ
Accusativemavyiṣyamāṇam mavyiṣyamāṇau mavyiṣyamāṇān
Instrumentalmavyiṣyamāṇena mavyiṣyamāṇābhyām mavyiṣyamāṇaiḥ mavyiṣyamāṇebhiḥ
Dativemavyiṣyamāṇāya mavyiṣyamāṇābhyām mavyiṣyamāṇebhyaḥ
Ablativemavyiṣyamāṇāt mavyiṣyamāṇābhyām mavyiṣyamāṇebhyaḥ
Genitivemavyiṣyamāṇasya mavyiṣyamāṇayoḥ mavyiṣyamāṇānām
Locativemavyiṣyamāṇe mavyiṣyamāṇayoḥ mavyiṣyamāṇeṣu

Compound mavyiṣyamāṇa -

Adverb -mavyiṣyamāṇam -mavyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria