Declension table of ?mavyitavat

Deva

MasculineSingularDualPlural
Nominativemavyitavān mavyitavantau mavyitavantaḥ
Vocativemavyitavan mavyitavantau mavyitavantaḥ
Accusativemavyitavantam mavyitavantau mavyitavataḥ
Instrumentalmavyitavatā mavyitavadbhyām mavyitavadbhiḥ
Dativemavyitavate mavyitavadbhyām mavyitavadbhyaḥ
Ablativemavyitavataḥ mavyitavadbhyām mavyitavadbhyaḥ
Genitivemavyitavataḥ mavyitavatoḥ mavyitavatām
Locativemavyitavati mavyitavatoḥ mavyitavatsu

Compound mavyitavat -

Adverb -mavyitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria