Declension table of ?mavyitavatī

Deva

FeminineSingularDualPlural
Nominativemavyitavatī mavyitavatyau mavyitavatyaḥ
Vocativemavyitavati mavyitavatyau mavyitavatyaḥ
Accusativemavyitavatīm mavyitavatyau mavyitavatīḥ
Instrumentalmavyitavatyā mavyitavatībhyām mavyitavatībhiḥ
Dativemavyitavatyai mavyitavatībhyām mavyitavatībhyaḥ
Ablativemavyitavatyāḥ mavyitavatībhyām mavyitavatībhyaḥ
Genitivemavyitavatyāḥ mavyitavatyoḥ mavyitavatīnām
Locativemavyitavatyām mavyitavatyoḥ mavyitavatīṣu

Compound mavyitavati - mavyitavatī -

Adverb -mavyitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria