तिङन्तावली ?मव्य्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममव्यति मव्यतः मव्यन्ति
मध्यममव्यसि मव्यथः मव्यथ
उत्तममव्यामि मव्यावः मव्यामः


आत्मनेपदेएकद्विबहु
प्रथममव्यते मव्येते मव्यन्ते
मध्यममव्यसे मव्येथे मव्यध्वे
उत्तममव्ये मव्यावहे मव्यामहे


कर्मणिएकद्विबहु
प्रथममव्य्यते मव्य्येते मव्य्यन्ते
मध्यममव्य्यसे मव्य्येथे मव्य्यध्वे
उत्तममव्य्ये मव्य्यावहे मव्य्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमव्यत् अमव्यताम् अमव्यन्
मध्यमअमव्यः अमव्यतम् अमव्यत
उत्तमअमव्यम् अमव्याव अमव्याम


आत्मनेपदेएकद्विबहु
प्रथमअमव्यत अमव्येताम् अमव्यन्त
मध्यमअमव्यथाः अमव्येथाम् अमव्यध्वम्
उत्तमअमव्ये अमव्यावहि अमव्यामहि


कर्मणिएकद्विबहु
प्रथमअमव्य्यत अमव्य्येताम् अमव्य्यन्त
मध्यमअमव्य्यथाः अमव्य्येथाम् अमव्य्यध्वम्
उत्तमअमव्य्ये अमव्य्यावहि अमव्य्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममव्येत् मव्येताम् मव्येयुः
मध्यममव्येः मव्येतम् मव्येत
उत्तममव्येयम् मव्येव मव्येम


आत्मनेपदेएकद्विबहु
प्रथममव्येत मव्येयाताम् मव्येरन्
मध्यममव्येथाः मव्येयाथाम् मव्येध्वम्
उत्तममव्येय मव्येवहि मव्येमहि


कर्मणिएकद्विबहु
प्रथममव्य्येत मव्य्येयाताम् मव्य्येरन्
मध्यममव्य्येथाः मव्य्येयाथाम् मव्य्येध्वम्
उत्तममव्य्येय मव्य्येवहि मव्य्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममव्यतु मव्यताम् मव्यन्तु
मध्यममव्य मव्यतम् मव्यत
उत्तममव्यानि मव्याव मव्याम


आत्मनेपदेएकद्विबहु
प्रथममव्यताम् मव्येताम् मव्यन्ताम्
मध्यममव्यस्व मव्येथाम् मव्यध्वम्
उत्तममव्यै मव्यावहै मव्यामहै


कर्मणिएकद्विबहु
प्रथममव्य्यताम् मव्य्येताम् मव्य्यन्ताम्
मध्यममव्य्यस्व मव्य्येथाम् मव्य्यध्वम्
उत्तममव्य्यै मव्य्यावहै मव्य्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममव्यिष्यति मव्यिष्यतः मव्यिष्यन्ति
मध्यममव्यिष्यसि मव्यिष्यथः मव्यिष्यथ
उत्तममव्यिष्यामि मव्यिष्यावः मव्यिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममव्यिष्यते मव्यिष्येते मव्यिष्यन्ते
मध्यममव्यिष्यसे मव्यिष्येथे मव्यिष्यध्वे
उत्तममव्यिष्ये मव्यिष्यावहे मव्यिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममव्यिता मव्यितारौ मव्यितारः
मध्यममव्यितासि मव्यितास्थः मव्यितास्थ
उत्तममव्यितास्मि मव्यितास्वः मव्यितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममव्य ममव्यतुः ममव्युः
मध्यमममव्यिथ ममव्यथुः ममव्य
उत्तमममव्य ममव्यिव ममव्यिम


आत्मनेपदेएकद्विबहु
प्रथमममव्ये ममव्याते ममव्यिरे
मध्यमममव्यिषे ममव्याथे ममव्यिध्वे
उत्तमममव्ये ममव्यिवहे ममव्यिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममव्य्यात् मव्य्यास्ताम् मव्य्यासुः
मध्यममव्य्याः मव्य्यास्तम् मव्य्यास्त
उत्तममव्य्यासम् मव्य्यास्व मव्य्यास्म

कृदन्त

क्त
मव्यित m. n. मव्यिता f.

क्तवतु
मव्यितवत् m. n. मव्यितवती f.

शतृ
मव्यत् m. n. मव्यन्ती f.

शानच्
मव्यमान m. n. मव्यमाना f.

शानच् कर्मणि
मव्य्यमान m. n. मव्य्यमाना f.

लुडादेश पर
मव्यिष्यत् m. n. मव्यिष्यन्ती f.

लुडादेश आत्म
मव्यिष्यमाण m. n. मव्यिष्यमाणा f.

तव्य
मव्यितव्य m. n. मव्यितव्या f.

यत्
मव्य्य m. n. मव्य्या f.

अनीयर्
मव्यनीय m. n. मव्यनीया f.

लिडादेश पर
ममव्य्वस् m. n. ममव्युषी f.

लिडादेश आत्म
ममव्यान m. n. ममव्याना f.

अव्यय

तुमुन्
मव्यितुम्

क्त्वा
मव्यित्वा

ल्यप्
॰मव्य्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria