Declension table of ?mavyyamāna

Deva

NeuterSingularDualPlural
Nominativemavyyamānam mavyyamāne mavyyamānāni
Vocativemavyyamāna mavyyamāne mavyyamānāni
Accusativemavyyamānam mavyyamāne mavyyamānāni
Instrumentalmavyyamānena mavyyamānābhyām mavyyamānaiḥ
Dativemavyyamānāya mavyyamānābhyām mavyyamānebhyaḥ
Ablativemavyyamānāt mavyyamānābhyām mavyyamānebhyaḥ
Genitivemavyyamānasya mavyyamānayoḥ mavyyamānānām
Locativemavyyamāne mavyyamānayoḥ mavyyamāneṣu

Compound mavyyamāna -

Adverb -mavyyamānam -mavyyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria