Declension table of ?mavyitā

Deva

FeminineSingularDualPlural
Nominativemavyitā mavyite mavyitāḥ
Vocativemavyite mavyite mavyitāḥ
Accusativemavyitām mavyite mavyitāḥ
Instrumentalmavyitayā mavyitābhyām mavyitābhiḥ
Dativemavyitāyai mavyitābhyām mavyitābhyaḥ
Ablativemavyitāyāḥ mavyitābhyām mavyitābhyaḥ
Genitivemavyitāyāḥ mavyitayoḥ mavyitānām
Locativemavyitāyām mavyitayoḥ mavyitāsu

Adverb -mavyitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria