Conjugation tables of ?maṅkh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmaṅkhāmi maṅkhāvaḥ maṅkhāmaḥ
Secondmaṅkhasi maṅkhathaḥ maṅkhatha
Thirdmaṅkhati maṅkhataḥ maṅkhanti


MiddleSingularDualPlural
Firstmaṅkhe maṅkhāvahe maṅkhāmahe
Secondmaṅkhase maṅkhethe maṅkhadhve
Thirdmaṅkhate maṅkhete maṅkhante


PassiveSingularDualPlural
Firstmaṅkhye maṅkhyāvahe maṅkhyāmahe
Secondmaṅkhyase maṅkhyethe maṅkhyadhve
Thirdmaṅkhyate maṅkhyete maṅkhyante


Imperfect

ActiveSingularDualPlural
Firstamaṅkham amaṅkhāva amaṅkhāma
Secondamaṅkhaḥ amaṅkhatam amaṅkhata
Thirdamaṅkhat amaṅkhatām amaṅkhan


MiddleSingularDualPlural
Firstamaṅkhe amaṅkhāvahi amaṅkhāmahi
Secondamaṅkhathāḥ amaṅkhethām amaṅkhadhvam
Thirdamaṅkhata amaṅkhetām amaṅkhanta


PassiveSingularDualPlural
Firstamaṅkhye amaṅkhyāvahi amaṅkhyāmahi
Secondamaṅkhyathāḥ amaṅkhyethām amaṅkhyadhvam
Thirdamaṅkhyata amaṅkhyetām amaṅkhyanta


Optative

ActiveSingularDualPlural
Firstmaṅkheyam maṅkheva maṅkhema
Secondmaṅkheḥ maṅkhetam maṅkheta
Thirdmaṅkhet maṅkhetām maṅkheyuḥ


MiddleSingularDualPlural
Firstmaṅkheya maṅkhevahi maṅkhemahi
Secondmaṅkhethāḥ maṅkheyāthām maṅkhedhvam
Thirdmaṅkheta maṅkheyātām maṅkheran


PassiveSingularDualPlural
Firstmaṅkhyeya maṅkhyevahi maṅkhyemahi
Secondmaṅkhyethāḥ maṅkhyeyāthām maṅkhyedhvam
Thirdmaṅkhyeta maṅkhyeyātām maṅkhyeran


Imperative

ActiveSingularDualPlural
Firstmaṅkhāni maṅkhāva maṅkhāma
Secondmaṅkha maṅkhatam maṅkhata
Thirdmaṅkhatu maṅkhatām maṅkhantu


MiddleSingularDualPlural
Firstmaṅkhai maṅkhāvahai maṅkhāmahai
Secondmaṅkhasva maṅkhethām maṅkhadhvam
Thirdmaṅkhatām maṅkhetām maṅkhantām


PassiveSingularDualPlural
Firstmaṅkhyai maṅkhyāvahai maṅkhyāmahai
Secondmaṅkhyasva maṅkhyethām maṅkhyadhvam
Thirdmaṅkhyatām maṅkhyetām maṅkhyantām


Future

ActiveSingularDualPlural
Firstmaṅkhiṣyāmi maṅkhiṣyāvaḥ maṅkhiṣyāmaḥ
Secondmaṅkhiṣyasi maṅkhiṣyathaḥ maṅkhiṣyatha
Thirdmaṅkhiṣyati maṅkhiṣyataḥ maṅkhiṣyanti


MiddleSingularDualPlural
Firstmaṅkhiṣye maṅkhiṣyāvahe maṅkhiṣyāmahe
Secondmaṅkhiṣyase maṅkhiṣyethe maṅkhiṣyadhve
Thirdmaṅkhiṣyate maṅkhiṣyete maṅkhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmaṅkhitāsmi maṅkhitāsvaḥ maṅkhitāsmaḥ
Secondmaṅkhitāsi maṅkhitāsthaḥ maṅkhitāstha
Thirdmaṅkhitā maṅkhitārau maṅkhitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamaṅkha mamaṅkhiva mamaṅkhima
Secondmamaṅkhitha mamaṅkhathuḥ mamaṅkha
Thirdmamaṅkha mamaṅkhatuḥ mamaṅkhuḥ


MiddleSingularDualPlural
Firstmamaṅkhe mamaṅkhivahe mamaṅkhimahe
Secondmamaṅkhiṣe mamaṅkhāthe mamaṅkhidhve
Thirdmamaṅkhe mamaṅkhāte mamaṅkhire


Benedictive

ActiveSingularDualPlural
Firstmaṅkhyāsam maṅkhyāsva maṅkhyāsma
Secondmaṅkhyāḥ maṅkhyāstam maṅkhyāsta
Thirdmaṅkhyāt maṅkhyāstām maṅkhyāsuḥ

Participles

Past Passive Participle
maṅkhita m. n. maṅkhitā f.

Past Active Participle
maṅkhitavat m. n. maṅkhitavatī f.

Present Active Participle
maṅkhat m. n. maṅkhantī f.

Present Middle Participle
maṅkhamāna m. n. maṅkhamānā f.

Present Passive Participle
maṅkhyamāna m. n. maṅkhyamānā f.

Future Active Participle
maṅkhiṣyat m. n. maṅkhiṣyantī f.

Future Middle Participle
maṅkhiṣyamāṇa m. n. maṅkhiṣyamāṇā f.

Future Passive Participle
maṅkhitavya m. n. maṅkhitavyā f.

Future Passive Participle
maṅkhya m. n. maṅkhyā f.

Future Passive Participle
maṅkhanīya m. n. maṅkhanīyā f.

Perfect Active Participle
mamaṅkhvas m. n. mamaṅkhuṣī f.

Perfect Middle Participle
mamaṅkhāna m. n. mamaṅkhānā f.

Indeclinable forms

Infinitive
maṅkhitum

Absolutive
maṅkhitvā

Absolutive
-maṅkhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria