Declension table of ?maṅkhiṣyat

Deva

MasculineSingularDualPlural
Nominativemaṅkhiṣyan maṅkhiṣyantau maṅkhiṣyantaḥ
Vocativemaṅkhiṣyan maṅkhiṣyantau maṅkhiṣyantaḥ
Accusativemaṅkhiṣyantam maṅkhiṣyantau maṅkhiṣyataḥ
Instrumentalmaṅkhiṣyatā maṅkhiṣyadbhyām maṅkhiṣyadbhiḥ
Dativemaṅkhiṣyate maṅkhiṣyadbhyām maṅkhiṣyadbhyaḥ
Ablativemaṅkhiṣyataḥ maṅkhiṣyadbhyām maṅkhiṣyadbhyaḥ
Genitivemaṅkhiṣyataḥ maṅkhiṣyatoḥ maṅkhiṣyatām
Locativemaṅkhiṣyati maṅkhiṣyatoḥ maṅkhiṣyatsu

Compound maṅkhiṣyat -

Adverb -maṅkhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria